सुबन्तावली ?ससत्

Roma

पुमान्एकद्विबहु
प्रथमाससन् ससन्तौ ससन्तः
सम्बोधनम्ससन् ससन्तौ ससन्तः
द्वितीयाससन्तम् ससन्तौ ससतः
तृतीयाससता ससद्भ्याम् ससद्भिः
चतुर्थीससते ससद्भ्याम् ससद्भ्यः
पञ्चमीससतः ससद्भ्याम् ससद्भ्यः
षष्ठीससतः ससतोः ससताम्
सप्तमीससति ससतोः ससत्सु

समास ससत्

अव्यय ॰ससन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria