सुबन्तावली ?ससस्य

Roma

पुमान्एकद्विबहु
प्रथमाससस्यः ससस्यौ ससस्याः
सम्बोधनम्ससस्य ससस्यौ ससस्याः
द्वितीयाससस्यम् ससस्यौ ससस्यान्
तृतीयाससस्येन ससस्याभ्याम् ससस्यैः ससस्येभिः
चतुर्थीससस्याय ससस्याभ्याम् ससस्येभ्यः
पञ्चमीससस्यात् ससस्याभ्याम् ससस्येभ्यः
षष्ठीससस्यस्य ससस्ययोः ससस्यानाम्
सप्तमीससस्ये ससस्ययोः ससस्येषु

समास ससस्य

अव्यय ॰ससस्यम् ॰ससस्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria