Declension table of ?sasarjāna

Deva

NeuterSingularDualPlural
Nominativesasarjānam sasarjāne sasarjānāni
Vocativesasarjāna sasarjāne sasarjānāni
Accusativesasarjānam sasarjāne sasarjānāni
Instrumentalsasarjānena sasarjānābhyām sasarjānaiḥ
Dativesasarjānāya sasarjānābhyām sasarjānebhyaḥ
Ablativesasarjānāt sasarjānābhyām sasarjānebhyaḥ
Genitivesasarjānasya sasarjānayoḥ sasarjānānām
Locativesasarjāne sasarjānayoḥ sasarjāneṣu

Compound sasarjāna -

Adverb -sasarjānam -sasarjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria