सुबन्तावली ?ससमिद्गण

Roma

पुमान्एकद्विबहु
प्रथमाससमिद्गणः ससमिद्गणौ ससमिद्गणाः
सम्बोधनम्ससमिद्गण ससमिद्गणौ ससमिद्गणाः
द्वितीयाससमिद्गणम् ससमिद्गणौ ससमिद्गणान्
तृतीयाससमिद्गणेन ससमिद्गणाभ्याम् ससमिद्गणैः ससमिद्गणेभिः
चतुर्थीससमिद्गणाय ससमिद्गणाभ्याम् ससमिद्गणेभ्यः
पञ्चमीससमिद्गणात् ससमिद्गणाभ्याम् ससमिद्गणेभ्यः
षष्ठीससमिद्गणस्य ससमिद्गणयोः ससमिद्गणानाम्
सप्तमीससमिद्गणे ससमिद्गणयोः ससमिद्गणेषु

समास ससमिद्गण

अव्यय ॰ससमिद्गणम् ॰ससमिद्गणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria