सुबन्तावली ससम्भ्रमा

Roma

स्त्रीएकद्विबहु
प्रथमाससम्भ्रमा ससम्भ्रमे ससम्भ्रमाः
सम्बोधनम्ससम्भ्रमे ससम्भ्रमे ससम्भ्रमाः
द्वितीयाससम्भ्रमाम् ससम्भ्रमे ससम्भ्रमाः
तृतीयाससम्भ्रमया ससम्भ्रमाभ्याम् ससम्भ्रमाभिः
चतुर्थीससम्भ्रमायै ससम्भ्रमाभ्याम् ससम्भ्रमाभ्यः
पञ्चमीससम्भ्रमायाः ससम्भ्रमाभ्याम् ससम्भ्रमाभ्यः
षष्ठीससम्भ्रमायाः ससम्भ्रमयोः ससम्भ्रमाणाम्
सप्तमीससम्भ्रमायाम् ससम्भ्रमयोः ससम्भ्रमासु

अव्यय ॰ससम्भ्रमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria