सुबन्तावली ?ससम्भ्रम

Roma

नपुंसकम्एकद्विबहु
प्रथमाससम्भ्रमम् ससम्भ्रमे ससम्भ्रमाणि
सम्बोधनम्ससम्भ्रम ससम्भ्रमे ससम्भ्रमाणि
द्वितीयाससम्भ्रमम् ससम्भ्रमे ससम्भ्रमाणि
तृतीयाससम्भ्रमेण ससम्भ्रमाभ्याम् ससम्भ्रमैः
चतुर्थीससम्भ्रमाय ससम्भ्रमाभ्याम् ससम्भ्रमेभ्यः
पञ्चमीससम्भ्रमात् ससम्भ्रमाभ्याम् ससम्भ्रमेभ्यः
षष्ठीससम्भ्रमस्य ससम्भ्रमयोः ससम्भ्रमाणाम्
सप्तमीससम्भ्रमे ससम्भ्रमयोः ससम्भ्रमेषु

समास ससम्भ्रम

अव्यय ॰ससम्भ्रमम् ॰ससम्भ्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria