सुबन्तावली ?ससम्भारयजुष्क

Roma

नपुंसकम्एकद्विबहु
प्रथमाससम्भारयजुष्कम् ससम्भारयजुष्के ससम्भारयजुष्काणि
सम्बोधनम्ससम्भारयजुष्क ससम्भारयजुष्के ससम्भारयजुष्काणि
द्वितीयाससम्भारयजुष्कम् ससम्भारयजुष्के ससम्भारयजुष्काणि
तृतीयाससम्भारयजुष्केण ससम्भारयजुष्काभ्याम् ससम्भारयजुष्कैः
चतुर्थीससम्भारयजुष्काय ससम्भारयजुष्काभ्याम् ससम्भारयजुष्केभ्यः
पञ्चमीससम्भारयजुष्कात् ससम्भारयजुष्काभ्याम् ससम्भारयजुष्केभ्यः
षष्ठीससम्भारयजुष्कस्य ससम्भारयजुष्कयोः ससम्भारयजुष्काणाम्
सप्तमीससम्भारयजुष्के ससम्भारयजुष्कयोः ससम्भारयजुष्केषु

समास ससम्भारयजुष्क

अव्यय ॰ससम्भारयजुष्कम् ॰ससम्भारयजुष्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria