सुबन्तावली ?ससक्ष्वस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाससक्ष्वत् ससक्षुषी ससक्ष्वांसि
सम्बोधनम्ससक्ष्वत् ससक्षुषी ससक्ष्वांसि
द्वितीयाससक्ष्वत् ससक्षुषी ससक्ष्वांसि
तृतीयाससक्षुषा ससक्ष्वद्भ्याम् ससक्ष्वद्भिः
चतुर्थीससक्षुषे ससक्ष्वद्भ्याम् ससक्ष्वद्भ्यः
पञ्चमीससक्षुषः ससक्ष्वद्भ्याम् ससक्ष्वद्भ्यः
षष्ठीससक्षुषः ससक्षुषोः ससक्षुषाम्
सप्तमीससक्षुषि ससक्षुषोः ससक्ष्वत्सु

समास ससक्ष्वत्

अव्यय ॰ससक्ष्वत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria