सुबन्तावली ?ससज्जान

Roma

पुमान्एकद्विबहु
प्रथमाससज्जानः ससज्जानौ ससज्जानाः
सम्बोधनम्ससज्जान ससज्जानौ ससज्जानाः
द्वितीयाससज्जानम् ससज्जानौ ससज्जानान्
तृतीयाससज्जानेन ससज्जानाभ्याम् ससज्जानैः ससज्जानेभिः
चतुर्थीससज्जानाय ससज्जानाभ्याम् ससज्जानेभ्यः
पञ्चमीससज्जानात् ससज्जानाभ्याम् ससज्जानेभ्यः
षष्ठीससज्जानस्य ससज्जानयोः ससज्जानानाम्
सप्तमीससज्जाने ससज्जानयोः ससज्जानेषु

समास ससज्जान

अव्यय ॰ससज्जानम् ॰ससज्जानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria