Declension table of ?sasainyabalavāhanā

Deva

FeminineSingularDualPlural
Nominativesasainyabalavāhanā sasainyabalavāhane sasainyabalavāhanāḥ
Vocativesasainyabalavāhane sasainyabalavāhane sasainyabalavāhanāḥ
Accusativesasainyabalavāhanām sasainyabalavāhane sasainyabalavāhanāḥ
Instrumentalsasainyabalavāhanayā sasainyabalavāhanābhyām sasainyabalavāhanābhiḥ
Dativesasainyabalavāhanāyai sasainyabalavāhanābhyām sasainyabalavāhanābhyaḥ
Ablativesasainyabalavāhanāyāḥ sasainyabalavāhanābhyām sasainyabalavāhanābhyaḥ
Genitivesasainyabalavāhanāyāḥ sasainyabalavāhanayoḥ sasainyabalavāhanānām
Locativesasainyabalavāhanāyām sasainyabalavāhanayoḥ sasainyabalavāhanāsu

Adverb -sasainyabalavāhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria