Declension table of ?sasaṅganvas

Deva

NeuterSingularDualPlural
Nominativesasaṅganvat sasaṅganuṣī sasaṅganvāṃsi
Vocativesasaṅganvat sasaṅganuṣī sasaṅganvāṃsi
Accusativesasaṅganvat sasaṅganuṣī sasaṅganvāṃsi
Instrumentalsasaṅganuṣā sasaṅganvadbhyām sasaṅganvadbhiḥ
Dativesasaṅganuṣe sasaṅganvadbhyām sasaṅganvadbhyaḥ
Ablativesasaṅganuṣaḥ sasaṅganvadbhyām sasaṅganvadbhyaḥ
Genitivesasaṅganuṣaḥ sasaṅganuṣoḥ sasaṅganuṣām
Locativesasaṅganuṣi sasaṅganuṣoḥ sasaṅganvatsu

Compound sasaṅganvat -

Adverb -sasaṅganvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria