सुबन्तावली ?ससङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाससङ्गः ससङ्गौ ससङ्गाः
सम्बोधनम्ससङ्ग ससङ्गौ ससङ्गाः
द्वितीयाससङ्गम् ससङ्गौ ससङ्गान्
तृतीयाससङ्गेन ससङ्गाभ्याम् ससङ्गैः ससङ्गेभिः
चतुर्थीससङ्गाय ससङ्गाभ्याम् ससङ्गेभ्यः
पञ्चमीससङ्गात् ससङ्गाभ्याम् ससङ्गेभ्यः
षष्ठीससङ्गस्य ससङ्गयोः ससङ्गानाम्
सप्तमीससङ्गे ससङ्गयोः ससङ्गेषु

समास ससङ्ग

अव्यय ॰ससङ्गम् ॰ससङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria