Declension table of ?sasāvarṇa

Deva

NeuterSingularDualPlural
Nominativesasāvarṇam sasāvarṇe sasāvarṇāni
Vocativesasāvarṇa sasāvarṇe sasāvarṇāni
Accusativesasāvarṇam sasāvarṇe sasāvarṇāni
Instrumentalsasāvarṇena sasāvarṇābhyām sasāvarṇaiḥ
Dativesasāvarṇāya sasāvarṇābhyām sasāvarṇebhyaḥ
Ablativesasāvarṇāt sasāvarṇābhyām sasāvarṇebhyaḥ
Genitivesasāvarṇasya sasāvarṇayoḥ sasāvarṇānām
Locativesasāvarṇe sasāvarṇayoḥ sasāvarṇeṣu

Compound sasāvarṇa -

Adverb -sasāvarṇam -sasāvarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria