Declension table of ?sasārtha

Deva

MasculineSingularDualPlural
Nominativesasārthaḥ sasārthau sasārthāḥ
Vocativesasārtha sasārthau sasārthāḥ
Accusativesasārtham sasārthau sasārthān
Instrumentalsasārthena sasārthābhyām sasārthaiḥ sasārthebhiḥ
Dativesasārthāya sasārthābhyām sasārthebhyaḥ
Ablativesasārthāt sasārthābhyām sasārthebhyaḥ
Genitivesasārthasya sasārthayoḥ sasārthānām
Locativesasārthe sasārthayoḥ sasārtheṣu

Compound sasārtha -

Adverb -sasārtham -sasārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria