Declension table of ?sasākṣvasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sasākṣvat | sasākṣuṣī | sasākṣvāṃsi |
Vocative | sasākṣvat | sasākṣuṣī | sasākṣvāṃsi |
Accusative | sasākṣvat | sasākṣuṣī | sasākṣvāṃsi |
Instrumental | sasākṣuṣā | sasākṣvadbhyām | sasākṣvadbhiḥ |
Dative | sasākṣuṣe | sasākṣvadbhyām | sasākṣvadbhyaḥ |
Ablative | sasākṣuṣaḥ | sasākṣvadbhyām | sasākṣvadbhyaḥ |
Genitive | sasākṣuṣaḥ | sasākṣuṣoḥ | sasākṣuṣām |
Locative | sasākṣuṣi | sasākṣuṣoḥ | sasākṣvatsu |