Declension table of ?sasākṣvas

Deva

MasculineSingularDualPlural
Nominativesasākṣvān sasākṣvāṃsau sasākṣvāṃsaḥ
Vocativesasākṣvan sasākṣvāṃsau sasākṣvāṃsaḥ
Accusativesasākṣvāṃsam sasākṣvāṃsau sasākṣuṣaḥ
Instrumentalsasākṣuṣā sasākṣvadbhyām sasākṣvadbhiḥ
Dativesasākṣuṣe sasākṣvadbhyām sasākṣvadbhyaḥ
Ablativesasākṣuṣaḥ sasākṣvadbhyām sasākṣvadbhyaḥ
Genitivesasākṣuṣaḥ sasākṣuṣoḥ sasākṣuṣām
Locativesasākṣuṣi sasākṣuṣoḥ sasākṣvatsu

Compound sasākṣvat -

Adverb -sasākṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria