Declension table of ?sasākṣika

Deva

NeuterSingularDualPlural
Nominativesasākṣikam sasākṣike sasākṣikāṇi
Vocativesasākṣika sasākṣike sasākṣikāṇi
Accusativesasākṣikam sasākṣike sasākṣikāṇi
Instrumentalsasākṣikeṇa sasākṣikābhyām sasākṣikaiḥ
Dativesasākṣikāya sasākṣikābhyām sasākṣikebhyaḥ
Ablativesasākṣikāt sasākṣikābhyām sasākṣikebhyaḥ
Genitivesasākṣikasya sasākṣikayoḥ sasākṣikāṇām
Locativesasākṣike sasākṣikayoḥ sasākṣikeṣu

Compound sasākṣika -

Adverb -sasākṣikam -sasākṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria