Declension table of sasākṣikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sasākṣikam | sasākṣike | sasākṣikāṇi |
Vocative | sasākṣika | sasākṣike | sasākṣikāṇi |
Accusative | sasākṣikam | sasākṣike | sasākṣikāṇi |
Instrumental | sasākṣikeṇa | sasākṣikābhyām | sasākṣikaiḥ |
Dative | sasākṣikāya | sasākṣikābhyām | sasākṣikebhyaḥ |
Ablative | sasākṣikāt | sasākṣikābhyām | sasākṣikebhyaḥ |
Genitive | sasākṣikasya | sasākṣikayoḥ | sasākṣikāṇām |
Locative | sasākṣike | sasākṣikayoḥ | sasākṣikeṣu |