Declension table of ?sasākṣikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sasākṣikaḥ | sasākṣikau | sasākṣikāḥ |
Vocative | sasākṣika | sasākṣikau | sasākṣikāḥ |
Accusative | sasākṣikam | sasākṣikau | sasākṣikān |
Instrumental | sasākṣikeṇa | sasākṣikābhyām | sasākṣikaiḥ sasākṣikebhiḥ |
Dative | sasākṣikāya | sasākṣikābhyām | sasākṣikebhyaḥ |
Ablative | sasākṣikāt | sasākṣikābhyām | sasākṣikebhyaḥ |
Genitive | sasākṣikasya | sasākṣikayoḥ | sasākṣikāṇām |
Locative | sasākṣike | sasākṣikayoḥ | sasākṣikeṣu |