Declension table of ?sasākṣāṇa

Deva

NeuterSingularDualPlural
Nominativesasākṣāṇam sasākṣāṇe sasākṣāṇāni
Vocativesasākṣāṇa sasākṣāṇe sasākṣāṇāni
Accusativesasākṣāṇam sasākṣāṇe sasākṣāṇāni
Instrumentalsasākṣāṇena sasākṣāṇābhyām sasākṣāṇaiḥ
Dativesasākṣāṇāya sasākṣāṇābhyām sasākṣāṇebhyaḥ
Ablativesasākṣāṇāt sasākṣāṇābhyām sasākṣāṇebhyaḥ
Genitivesasākṣāṇasya sasākṣāṇayoḥ sasākṣāṇānām
Locativesasākṣāṇe sasākṣāṇayoḥ sasākṣāṇeṣu

Compound sasākṣāṇa -

Adverb -sasākṣāṇam -sasākṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria