Declension table of ?sasākṣāṇa

Deva

MasculineSingularDualPlural
Nominativesasākṣāṇaḥ sasākṣāṇau sasākṣāṇāḥ
Vocativesasākṣāṇa sasākṣāṇau sasākṣāṇāḥ
Accusativesasākṣāṇam sasākṣāṇau sasākṣāṇān
Instrumentalsasākṣāṇena sasākṣāṇābhyām sasākṣāṇaiḥ sasākṣāṇebhiḥ
Dativesasākṣāṇāya sasākṣāṇābhyām sasākṣāṇebhyaḥ
Ablativesasākṣāṇāt sasākṣāṇābhyām sasākṣāṇebhyaḥ
Genitivesasākṣāṇasya sasākṣāṇayoḥ sasākṣāṇānām
Locativesasākṣāṇe sasākṣāṇayoḥ sasākṣāṇeṣu

Compound sasākṣāṇa -

Adverb -sasākṣāṇam -sasākṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria