Declension table of ?sasādhvas

Deva

NeuterSingularDualPlural
Nominativesasādhvat sasādhvasī sasādhvaṃsi
Vocativesasādhvat sasādhvasī sasādhvaṃsi
Accusativesasādhvat sasādhvasī sasādhvaṃsi
Instrumentalsasādhvasā sasādhvadbhyām sasādhvadbhiḥ
Dativesasādhvase sasādhvadbhyām sasādhvadbhyaḥ
Ablativesasādhvasaḥ sasādhvadbhyām sasādhvadbhyaḥ
Genitivesasādhvasaḥ sasādhvasoḥ sasādhvasām
Locativesasādhvasi sasādhvasoḥ sasādhvatsu

Compound sasādhvad -

Adverb -sasādhvad

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria