Declension table of ?sasādhānā

Deva

FeminineSingularDualPlural
Nominativesasādhānā sasādhāne sasādhānāḥ
Vocativesasādhāne sasādhāne sasādhānāḥ
Accusativesasādhānām sasādhāne sasādhānāḥ
Instrumentalsasādhānayā sasādhānābhyām sasādhānābhiḥ
Dativesasādhānāyai sasādhānābhyām sasādhānābhyaḥ
Ablativesasādhānāyāḥ sasādhānābhyām sasādhānābhyaḥ
Genitivesasādhānāyāḥ sasādhānayoḥ sasādhānānām
Locativesasādhānāyām sasādhānayoḥ sasādhānāsu

Adverb -sasādhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria