Declension table of ?sasādhāna

Deva

NeuterSingularDualPlural
Nominativesasādhānam sasādhāne sasādhānāni
Vocativesasādhāna sasādhāne sasādhānāni
Accusativesasādhānam sasādhāne sasādhānāni
Instrumentalsasādhānena sasādhānābhyām sasādhānaiḥ
Dativesasādhānāya sasādhānābhyām sasādhānebhyaḥ
Ablativesasādhānāt sasādhānābhyām sasādhānebhyaḥ
Genitivesasādhānasya sasādhānayoḥ sasādhānānām
Locativesasādhāne sasādhānayoḥ sasādhāneṣu

Compound sasādhāna -

Adverb -sasādhānam -sasādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria