Declension table of ?sasaṃśyuṣī

Deva

FeminineSingularDualPlural
Nominativesasaṃśyuṣī sasaṃśyuṣyau sasaṃśyuṣyaḥ
Vocativesasaṃśyuṣi sasaṃśyuṣyau sasaṃśyuṣyaḥ
Accusativesasaṃśyuṣīm sasaṃśyuṣyau sasaṃśyuṣīḥ
Instrumentalsasaṃśyuṣyā sasaṃśyuṣībhyām sasaṃśyuṣībhiḥ
Dativesasaṃśyuṣyai sasaṃśyuṣībhyām sasaṃśyuṣībhyaḥ
Ablativesasaṃśyuṣyāḥ sasaṃśyuṣībhyām sasaṃśyuṣībhyaḥ
Genitivesasaṃśyuṣyāḥ sasaṃśyuṣyoḥ sasaṃśyuṣīṇām
Locativesasaṃśyuṣyām sasaṃśyuṣyoḥ sasaṃśyuṣīṣu

Compound sasaṃśyuṣi - sasaṃśyuṣī -

Adverb -sasaṃśyuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria