Declension table of ?sasaṃvidvas

Deva

NeuterSingularDualPlural
Nominativesasaṃvidvat sasaṃviduṣī sasaṃvidvāṃsi
Vocativesasaṃvidvat sasaṃviduṣī sasaṃvidvāṃsi
Accusativesasaṃvidvat sasaṃviduṣī sasaṃvidvāṃsi
Instrumentalsasaṃviduṣā sasaṃvidvadbhyām sasaṃvidvadbhiḥ
Dativesasaṃviduṣe sasaṃvidvadbhyām sasaṃvidvadbhyaḥ
Ablativesasaṃviduṣaḥ sasaṃvidvadbhyām sasaṃvidvadbhyaḥ
Genitivesasaṃviduṣaḥ sasaṃviduṣoḥ sasaṃviduṣām
Locativesasaṃviduṣi sasaṃviduṣoḥ sasaṃvidvatsu

Compound sasaṃvidvat -

Adverb -sasaṃvidvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria