Declension table of ?sasaṃvidvas

Deva

MasculineSingularDualPlural
Nominativesasaṃvidvān sasaṃvidvāṃsau sasaṃvidvāṃsaḥ
Vocativesasaṃvidvan sasaṃvidvāṃsau sasaṃvidvāṃsaḥ
Accusativesasaṃvidvāṃsam sasaṃvidvāṃsau sasaṃviduṣaḥ
Instrumentalsasaṃviduṣā sasaṃvidvadbhyām sasaṃvidvadbhiḥ
Dativesasaṃviduṣe sasaṃvidvadbhyām sasaṃvidvadbhyaḥ
Ablativesasaṃviduṣaḥ sasaṃvidvadbhyām sasaṃvidvadbhyaḥ
Genitivesasaṃviduṣaḥ sasaṃviduṣoḥ sasaṃviduṣām
Locativesasaṃviduṣi sasaṃviduṣoḥ sasaṃvidvatsu

Compound sasaṃvidvat -

Adverb -sasaṃvidvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria