Declension table of ?sasaṃvidānā

Deva

FeminineSingularDualPlural
Nominativesasaṃvidānā sasaṃvidāne sasaṃvidānāḥ
Vocativesasaṃvidāne sasaṃvidāne sasaṃvidānāḥ
Accusativesasaṃvidānām sasaṃvidāne sasaṃvidānāḥ
Instrumentalsasaṃvidānayā sasaṃvidānābhyām sasaṃvidānābhiḥ
Dativesasaṃvidānāyai sasaṃvidānābhyām sasaṃvidānābhyaḥ
Ablativesasaṃvidānāyāḥ sasaṃvidānābhyām sasaṃvidānābhyaḥ
Genitivesasaṃvidānāyāḥ sasaṃvidānayoḥ sasaṃvidānānām
Locativesasaṃvidānāyām sasaṃvidānayoḥ sasaṃvidānāsu

Adverb -sasaṃvidānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria