Declension table of ?sasaṃvidāna

Deva

NeuterSingularDualPlural
Nominativesasaṃvidānam sasaṃvidāne sasaṃvidānāni
Vocativesasaṃvidāna sasaṃvidāne sasaṃvidānāni
Accusativesasaṃvidānam sasaṃvidāne sasaṃvidānāni
Instrumentalsasaṃvidānena sasaṃvidānābhyām sasaṃvidānaiḥ
Dativesasaṃvidānāya sasaṃvidānābhyām sasaṃvidānebhyaḥ
Ablativesasaṃvidānāt sasaṃvidānābhyām sasaṃvidānebhyaḥ
Genitivesasaṃvidānasya sasaṃvidānayoḥ sasaṃvidānānām
Locativesasaṃvidāne sasaṃvidānayoḥ sasaṃvidāneṣu

Compound sasaṃvidāna -

Adverb -sasaṃvidānam -sasaṃvidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria