Declension table of ?sasaṃvidāna

Deva

MasculineSingularDualPlural
Nominativesasaṃvidānaḥ sasaṃvidānau sasaṃvidānāḥ
Vocativesasaṃvidāna sasaṃvidānau sasaṃvidānāḥ
Accusativesasaṃvidānam sasaṃvidānau sasaṃvidānān
Instrumentalsasaṃvidānena sasaṃvidānābhyām sasaṃvidānaiḥ sasaṃvidānebhiḥ
Dativesasaṃvidānāya sasaṃvidānābhyām sasaṃvidānebhyaḥ
Ablativesasaṃvidānāt sasaṃvidānābhyām sasaṃvidānebhyaḥ
Genitivesasaṃvidānasya sasaṃvidānayoḥ sasaṃvidānānām
Locativesasaṃvidāne sasaṃvidānayoḥ sasaṃvidāneṣu

Compound sasaṃvidāna -

Adverb -sasaṃvidānam -sasaṃvidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria