Declension table of ?sasaṃvidā

Deva

FeminineSingularDualPlural
Nominativesasaṃvidā sasaṃvide sasaṃvidāḥ
Vocativesasaṃvide sasaṃvide sasaṃvidāḥ
Accusativesasaṃvidām sasaṃvide sasaṃvidāḥ
Instrumentalsasaṃvidayā sasaṃvidābhyām sasaṃvidābhiḥ
Dativesasaṃvidāyai sasaṃvidābhyām sasaṃvidābhyaḥ
Ablativesasaṃvidāyāḥ sasaṃvidābhyām sasaṃvidābhyaḥ
Genitivesasaṃvidāyāḥ sasaṃvidayoḥ sasaṃvidānām
Locativesasaṃvidāyām sasaṃvidayoḥ sasaṃvidāsu

Adverb -sasaṃvidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria