Declension table of ?sasaṃvapvas

Deva

NeuterSingularDualPlural
Nominativesasaṃvapvat sasaṃvapuṣī sasaṃvapvāṃsi
Vocativesasaṃvapvat sasaṃvapuṣī sasaṃvapvāṃsi
Accusativesasaṃvapvat sasaṃvapuṣī sasaṃvapvāṃsi
Instrumentalsasaṃvapuṣā sasaṃvapvadbhyām sasaṃvapvadbhiḥ
Dativesasaṃvapuṣe sasaṃvapvadbhyām sasaṃvapvadbhyaḥ
Ablativesasaṃvapuṣaḥ sasaṃvapvadbhyām sasaṃvapvadbhyaḥ
Genitivesasaṃvapuṣaḥ sasaṃvapuṣoḥ sasaṃvapuṣām
Locativesasaṃvapuṣi sasaṃvapuṣoḥ sasaṃvapvatsu

Compound sasaṃvapvat -

Adverb -sasaṃvapvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria