Declension table of ?sasaṃvapāna

Deva

MasculineSingularDualPlural
Nominativesasaṃvapānaḥ sasaṃvapānau sasaṃvapānāḥ
Vocativesasaṃvapāna sasaṃvapānau sasaṃvapānāḥ
Accusativesasaṃvapānam sasaṃvapānau sasaṃvapānān
Instrumentalsasaṃvapānena sasaṃvapānābhyām sasaṃvapānaiḥ sasaṃvapānebhiḥ
Dativesasaṃvapānāya sasaṃvapānābhyām sasaṃvapānebhyaḥ
Ablativesasaṃvapānāt sasaṃvapānābhyām sasaṃvapānebhyaḥ
Genitivesasaṃvapānasya sasaṃvapānayoḥ sasaṃvapānānām
Locativesasaṃvapāne sasaṃvapānayoḥ sasaṃvapāneṣu

Compound sasaṃvapāna -

Adverb -sasaṃvapānam -sasaṃvapānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria