Declension table of ?sasaṃvahvas

Deva

MasculineSingularDualPlural
Nominativesasaṃvahvān sasaṃvahvāṃsau sasaṃvahvāṃsaḥ
Vocativesasaṃvahvan sasaṃvahvāṃsau sasaṃvahvāṃsaḥ
Accusativesasaṃvahvāṃsam sasaṃvahvāṃsau sasaṃvahuṣaḥ
Instrumentalsasaṃvahuṣā sasaṃvahvadbhyām sasaṃvahvadbhiḥ
Dativesasaṃvahuṣe sasaṃvahvadbhyām sasaṃvahvadbhyaḥ
Ablativesasaṃvahuṣaḥ sasaṃvahvadbhyām sasaṃvahvadbhyaḥ
Genitivesasaṃvahuṣaḥ sasaṃvahuṣoḥ sasaṃvahuṣām
Locativesasaṃvahuṣi sasaṃvahuṣoḥ sasaṃvahvatsu

Compound sasaṃvahvat -

Adverb -sasaṃvahvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria