Declension table of ?sasaṃvahuṣī

Deva

FeminineSingularDualPlural
Nominativesasaṃvahuṣī sasaṃvahuṣyau sasaṃvahuṣyaḥ
Vocativesasaṃvahuṣi sasaṃvahuṣyau sasaṃvahuṣyaḥ
Accusativesasaṃvahuṣīm sasaṃvahuṣyau sasaṃvahuṣīḥ
Instrumentalsasaṃvahuṣyā sasaṃvahuṣībhyām sasaṃvahuṣībhiḥ
Dativesasaṃvahuṣyai sasaṃvahuṣībhyām sasaṃvahuṣībhyaḥ
Ablativesasaṃvahuṣyāḥ sasaṃvahuṣībhyām sasaṃvahuṣībhyaḥ
Genitivesasaṃvahuṣyāḥ sasaṃvahuṣyoḥ sasaṃvahuṣīṇām
Locativesasaṃvahuṣyām sasaṃvahuṣyoḥ sasaṃvahuṣīṣu

Compound sasaṃvahuṣi - sasaṃvahuṣī -

Adverb -sasaṃvahuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria