Declension table of ?sasaṃvāda

Deva

NeuterSingularDualPlural
Nominativesasaṃvādam sasaṃvāde sasaṃvādāni
Vocativesasaṃvāda sasaṃvāde sasaṃvādāni
Accusativesasaṃvādam sasaṃvāde sasaṃvādāni
Instrumentalsasaṃvādena sasaṃvādābhyām sasaṃvādaiḥ
Dativesasaṃvādāya sasaṃvādābhyām sasaṃvādebhyaḥ
Ablativesasaṃvādāt sasaṃvādābhyām sasaṃvādebhyaḥ
Genitivesasaṃvādasya sasaṃvādayoḥ sasaṃvādānām
Locativesasaṃvāde sasaṃvādayoḥ sasaṃvādeṣu

Compound sasaṃvāda -

Adverb -sasaṃvādam -sasaṃvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria