Declension table of ?sasantāna

Deva

MasculineSingularDualPlural
Nominativesasantānaḥ sasantānau sasantānāḥ
Vocativesasantāna sasantānau sasantānāḥ
Accusativesasantānam sasantānau sasantānān
Instrumentalsasantānena sasantānābhyām sasantānaiḥ sasantānebhiḥ
Dativesasantānāya sasantānābhyām sasantānebhyaḥ
Ablativesasantānāt sasantānābhyām sasantānebhyaḥ
Genitivesasantānasya sasantānayoḥ sasantānānām
Locativesasantāne sasantānayoḥ sasantāneṣu

Compound sasantāna -

Adverb -sasantānam -sasantānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria