सुबन्तावली ?ससङ्केत

Roma

पुमान्एकद्विबहु
प्रथमाससङ्केतः ससङ्केतौ ससङ्केताः
सम्बोधनम्ससङ्केत ससङ्केतौ ससङ्केताः
द्वितीयाससङ्केतम् ससङ्केतौ ससङ्केतान्
तृतीयाससङ्केतेन ससङ्केताभ्याम् ससङ्केतैः ससङ्केतेभिः
चतुर्थीससङ्केताय ससङ्केताभ्याम् ससङ्केतेभ्यः
पञ्चमीससङ्केतात् ससङ्केताभ्याम् ससङ्केतेभ्यः
षष्ठीससङ्केतस्य ससङ्केतयोः ससङ्केतानाम्
सप्तमीससङ्केते ससङ्केतयोः ससङ्केतेषु

समास ससङ्केत

अव्यय ॰ससङ्केतम् ॰ससङ्केतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria