Declension table of ?sasaṅkaṭa

Deva

NeuterSingularDualPlural
Nominativesasaṅkaṭam sasaṅkaṭe sasaṅkaṭāni
Vocativesasaṅkaṭa sasaṅkaṭe sasaṅkaṭāni
Accusativesasaṅkaṭam sasaṅkaṭe sasaṅkaṭāni
Instrumentalsasaṅkaṭena sasaṅkaṭābhyām sasaṅkaṭaiḥ
Dativesasaṅkaṭāya sasaṅkaṭābhyām sasaṅkaṭebhyaḥ
Ablativesasaṅkaṭāt sasaṅkaṭābhyām sasaṅkaṭebhyaḥ
Genitivesasaṅkaṭasya sasaṅkaṭayoḥ sasaṅkaṭānām
Locativesasaṅkaṭe sasaṅkaṭayoḥ sasaṅkaṭeṣu

Compound sasaṅkaṭa -

Adverb -sasaṅkaṭam -sasaṅkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria