सुबन्तावली ?ससञ्ज्ञा

Roma

स्त्रीएकद्विबहु
प्रथमाससञ्ज्ञा ससञ्ज्ञे ससञ्ज्ञाः
सम्बोधनम्ससञ्ज्ञे ससञ्ज्ञे ससञ्ज्ञाः
द्वितीयाससञ्ज्ञाम् ससञ्ज्ञे ससञ्ज्ञाः
तृतीयाससञ्ज्ञया ससञ्ज्ञाभ्याम् ससञ्ज्ञाभिः
चतुर्थीससञ्ज्ञायै ससञ्ज्ञाभ्याम् ससञ्ज्ञाभ्यः
पञ्चमीससञ्ज्ञायाः ससञ्ज्ञाभ्याम् ससञ्ज्ञाभ्यः
षष्ठीससञ्ज्ञायाः ससञ्ज्ञयोः ससञ्ज्ञानाम्
सप्तमीससञ्ज्ञायाम् ससञ्ज्ञयोः ससञ्ज्ञासु

अव्यय ॰ससञ्ज्ञम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria