Declension table of ?sasaṃhāra

Deva

NeuterSingularDualPlural
Nominativesasaṃhāram sasaṃhāre sasaṃhārāṇi
Vocativesasaṃhāra sasaṃhāre sasaṃhārāṇi
Accusativesasaṃhāram sasaṃhāre sasaṃhārāṇi
Instrumentalsasaṃhāreṇa sasaṃhārābhyām sasaṃhāraiḥ
Dativesasaṃhārāya sasaṃhārābhyām sasaṃhārebhyaḥ
Ablativesasaṃhārāt sasaṃhārābhyām sasaṃhārebhyaḥ
Genitivesasaṃhārasya sasaṃhārayoḥ sasaṃhārāṇām
Locativesasaṃhāre sasaṃhārayoḥ sasaṃhāreṣu

Compound sasaṃhāra -

Adverb -sasaṃhāram -sasaṃhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria