Declension table of ?sasaṃhāra

Deva

MasculineSingularDualPlural
Nominativesasaṃhāraḥ sasaṃhārau sasaṃhārāḥ
Vocativesasaṃhāra sasaṃhārau sasaṃhārāḥ
Accusativesasaṃhāram sasaṃhārau sasaṃhārān
Instrumentalsasaṃhāreṇa sasaṃhārābhyām sasaṃhāraiḥ sasaṃhārebhiḥ
Dativesasaṃhārāya sasaṃhārābhyām sasaṃhārebhyaḥ
Ablativesasaṃhārāt sasaṃhārābhyām sasaṃhārebhyaḥ
Genitivesasaṃhārasya sasaṃhārayoḥ sasaṃhārāṇām
Locativesasaṃhāre sasaṃhārayoḥ sasaṃhāreṣu

Compound sasaṃhāra -

Adverb -sasaṃhāram -sasaṃhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria