सुबन्तावली ?ससन्ध्य

Roma

पुमान्एकद्विबहु
प्रथमाससन्ध्यः ससन्ध्यौ ससन्ध्याः
सम्बोधनम्ससन्ध्य ससन्ध्यौ ससन्ध्याः
द्वितीयाससन्ध्यम् ससन्ध्यौ ससन्ध्यान्
तृतीयाससन्ध्येन ससन्ध्याभ्याम् ससन्ध्यैः ससन्ध्येभिः
चतुर्थीससन्ध्याय ससन्ध्याभ्याम् ससन्ध्येभ्यः
पञ्चमीससन्ध्यात् ससन्ध्याभ्याम् ससन्ध्येभ्यः
षष्ठीससन्ध्यस्य ससन्ध्ययोः ससन्ध्यानाम्
सप्तमीससन्ध्ये ससन्ध्ययोः ससन्ध्येषु

समास ससन्ध्य

अव्यय ॰ससन्ध्यम् ॰ससन्ध्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria