Declension table of ?sasañjuṣī

Deva

FeminineSingularDualPlural
Nominativesasañjuṣī sasañjuṣyau sasañjuṣyaḥ
Vocativesasañjuṣi sasañjuṣyau sasañjuṣyaḥ
Accusativesasañjuṣīm sasañjuṣyau sasañjuṣīḥ
Instrumentalsasañjuṣyā sasañjuṣībhyām sasañjuṣībhiḥ
Dativesasañjuṣyai sasañjuṣībhyām sasañjuṣībhyaḥ
Ablativesasañjuṣyāḥ sasañjuṣībhyām sasañjuṣībhyaḥ
Genitivesasañjuṣyāḥ sasañjuṣyoḥ sasañjuṣīṇām
Locativesasañjuṣyām sasañjuṣyoḥ sasañjuṣīṣu

Compound sasañjuṣi - sasañjuṣī -

Adverb -sasañjuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria