Declension table of ?sasṛvas

Deva

NeuterSingularDualPlural
Nominativesasṛvat sasruṣī sasṛvāṃsi
Vocativesasṛvat sasruṣī sasṛvāṃsi
Accusativesasṛvat sasruṣī sasṛvāṃsi
Instrumentalsasruṣā sasṛvadbhyām sasṛvadbhiḥ
Dativesasruṣe sasṛvadbhyām sasṛvadbhyaḥ
Ablativesasruṣaḥ sasṛvadbhyām sasṛvadbhyaḥ
Genitivesasruṣaḥ sasruṣoḥ sasruṣām
Locativesasruṣi sasruṣoḥ sasṛvatsu

Compound sasṛvat -

Adverb -sasṛvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria