Declension table of ?sasṛpvas

Deva

MasculineSingularDualPlural
Nominativesasṛpvān sasṛpvāṃsau sasṛpvāṃsaḥ
Vocativesasṛpvan sasṛpvāṃsau sasṛpvāṃsaḥ
Accusativesasṛpvāṃsam sasṛpvāṃsau sasṛpuṣaḥ
Instrumentalsasṛpuṣā sasṛpvadbhyām sasṛpvadbhiḥ
Dativesasṛpuṣe sasṛpvadbhyām sasṛpvadbhyaḥ
Ablativesasṛpuṣaḥ sasṛpvadbhyām sasṛpvadbhyaḥ
Genitivesasṛpuṣaḥ sasṛpuṣoḥ sasṛpuṣām
Locativesasṛpuṣi sasṛpuṣoḥ sasṛpvatsu

Compound sasṛpvat -

Adverb -sasṛpvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria