Declension table of ?sasṛbhāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sasṛbhāṇā | sasṛbhāṇe | sasṛbhāṇāḥ |
Vocative | sasṛbhāṇe | sasṛbhāṇe | sasṛbhāṇāḥ |
Accusative | sasṛbhāṇām | sasṛbhāṇe | sasṛbhāṇāḥ |
Instrumental | sasṛbhāṇayā | sasṛbhāṇābhyām | sasṛbhāṇābhiḥ |
Dative | sasṛbhāṇāyai | sasṛbhāṇābhyām | sasṛbhāṇābhyaḥ |
Ablative | sasṛbhāṇāyāḥ | sasṛbhāṇābhyām | sasṛbhāṇābhyaḥ |
Genitive | sasṛbhāṇāyāḥ | sasṛbhāṇayoḥ | sasṛbhāṇānām |
Locative | sasṛbhāṇāyām | sasṛbhāṇayoḥ | sasṛbhāṇāsu |