सुबन्तावली ?सर्वोपनिषत्सारप्रश्नोत्तर

Roma

नपुंसकम्एकद्विबहु
प्रथमासर्वोपनिषत्सारप्रश्नोत्तरम् सर्वोपनिषत्सारप्रश्नोत्तरे सर्वोपनिषत्सारप्रश्नोत्तराणि
सम्बोधनम्सर्वोपनिषत्सारप्रश्नोत्तर सर्वोपनिषत्सारप्रश्नोत्तरे सर्वोपनिषत्सारप्रश्नोत्तराणि
द्वितीयासर्वोपनिषत्सारप्रश्नोत्तरम् सर्वोपनिषत्सारप्रश्नोत्तरे सर्वोपनिषत्सारप्रश्नोत्तराणि
तृतीयासर्वोपनिषत्सारप्रश्नोत्तरेण सर्वोपनिषत्सारप्रश्नोत्तराभ्याम् सर्वोपनिषत्सारप्रश्नोत्तरैः
चतुर्थीसर्वोपनिषत्सारप्रश्नोत्तराय सर्वोपनिषत्सारप्रश्नोत्तराभ्याम् सर्वोपनिषत्सारप्रश्नोत्तरेभ्यः
पञ्चमीसर्वोपनिषत्सारप्रश्नोत्तरात् सर्वोपनिषत्सारप्रश्नोत्तराभ्याम् सर्वोपनिषत्सारप्रश्नोत्तरेभ्यः
षष्ठीसर्वोपनिषत्सारप्रश्नोत्तरस्य सर्वोपनिषत्सारप्रश्नोत्तरयोः सर्वोपनिषत्सारप्रश्नोत्तराणाम्
सप्तमीसर्वोपनिषत्सारप्रश्नोत्तरे सर्वोपनिषत्सारप्रश्नोत्तरयोः सर्वोपनिषत्सारप्रश्नोत्तरेषु

समास सर्वोपनिषत्सारप्रश्नोत्तर

अव्यय ॰सर्वोपनिषत्सारप्रश्नोत्तरम् ॰सर्वोपनिषत्सारप्रश्नोत्तरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria