Declension table of ?sarvaśukla

Deva

NeuterSingularDualPlural
Nominativesarvaśuklam sarvaśukle sarvaśuklāni
Vocativesarvaśukla sarvaśukle sarvaśuklāni
Accusativesarvaśuklam sarvaśukle sarvaśuklāni
Instrumentalsarvaśuklena sarvaśuklābhyām sarvaśuklaiḥ
Dativesarvaśuklāya sarvaśuklābhyām sarvaśuklebhyaḥ
Ablativesarvaśuklāt sarvaśuklābhyām sarvaśuklebhyaḥ
Genitivesarvaśuklasya sarvaśuklayoḥ sarvaśuklānām
Locativesarvaśukle sarvaśuklayoḥ sarvaśukleṣu

Compound sarvaśukla -

Adverb -sarvaśuklam -sarvaśuklāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria