Declension table of ?sarvaśuddhavālā

Deva

FeminineSingularDualPlural
Nominativesarvaśuddhavālā sarvaśuddhavāle sarvaśuddhavālāḥ
Vocativesarvaśuddhavāle sarvaśuddhavāle sarvaśuddhavālāḥ
Accusativesarvaśuddhavālām sarvaśuddhavāle sarvaśuddhavālāḥ
Instrumentalsarvaśuddhavālayā sarvaśuddhavālābhyām sarvaśuddhavālābhiḥ
Dativesarvaśuddhavālāyai sarvaśuddhavālābhyām sarvaśuddhavālābhyaḥ
Ablativesarvaśuddhavālāyāḥ sarvaśuddhavālābhyām sarvaśuddhavālābhyaḥ
Genitivesarvaśuddhavālāyāḥ sarvaśuddhavālayoḥ sarvaśuddhavālānām
Locativesarvaśuddhavālāyām sarvaśuddhavālayoḥ sarvaśuddhavālāsu

Adverb -sarvaśuddhavālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria