Declension table of ?sarvaśokavināśin

Deva

NeuterSingularDualPlural
Nominativesarvaśokavināśi sarvaśokavināśinī sarvaśokavināśīni
Vocativesarvaśokavināśin sarvaśokavināśi sarvaśokavināśinī sarvaśokavināśīni
Accusativesarvaśokavināśi sarvaśokavināśinī sarvaśokavināśīni
Instrumentalsarvaśokavināśinā sarvaśokavināśibhyām sarvaśokavināśibhiḥ
Dativesarvaśokavināśine sarvaśokavināśibhyām sarvaśokavināśibhyaḥ
Ablativesarvaśokavināśinaḥ sarvaśokavināśibhyām sarvaśokavināśibhyaḥ
Genitivesarvaśokavināśinaḥ sarvaśokavināśinoḥ sarvaśokavināśinām
Locativesarvaśokavināśini sarvaśokavināśinoḥ sarvaśokavināśiṣu

Compound sarvaśokavināśi -

Adverb -sarvaśokavināśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria